Wednesday 17 June 2015

वृक्षानां नामानि ।।

वृक्षानां नामानि ।।
आक – अर्कः
आँवला – आमलकः
आड़ू – आर्द्रालुः
अंजीर – अंजीरः
अखरोट – अक्षोटः
अंगूर – द्राक्षा‚ मृद्वीका
आबनूस – तमालवृद्वाः
अमरूद – बीजपूरः
अशोक – अशोकः
आम – सहकारः‚ रसालः‚ आम्रम्
इमली – तिन्तिडीकम्
इलाइची – एला
कल्पवृक्ष – कल्पवृक्षः
कटहल – पनसः
कदम्ब – नीपः
करौंदा – करमर्दकः
केला – कदली
खजूर – खर्जूरम्
गूलर – उदुम्बरम्
चीकू –
चीड़ – भद्रदारुः
चन्दन – चन्दनम्
चाय – चायम्
जामुन – जम्बू
ढाक – पलाशः
ताड़ – तालवृक्षः
तुलसी – तुलसिका
देवदारु – देवदारुः‚ देववृक्षः
धतूरा – धत्तूरः
नींबू – जम्बीरम्
नारियल – नारिकेलः
नाशपाती – अमृतफलवृक्षः
नींम – निम्बवृक्षः
पारिजात – पारिजातः
पाकड़ – प्लक्षः
पान – ताम्बूलम्
पपीता – मधुकर्कटीवृक्षम्
पीपल – अश्वत्थः
पाकड़ –
बरगद – वटवृक्षः
महुआ – मधूकः
मुसम्मी – मातुलुंगः
मेंहदी – मेन्धिका
लीची – लीचिका
लिसोड़ा – श्लोष्मातकः
रेंड़ – एरण्डः
शीशम – शिंशपा
शरीफा – सीताफलवृक्षः
सफेदा –
साल – सालः
संतरा – नारंगम्
सेव – सेवम्
सर्ज – सर्जः
सेमर – शाल्मलिः
सागौन –
साखू –
हरसिंगार – शेफालिका


No comments:

Post a Comment